A 468-3 Sarvāparādhaśamanavrata
Template:JustImported Template:NR
Manuscript culture infobox
Filmed in: A 468/3
Title: Sarvāparādhaśamanavrata
Dimensions: 15 x 11.5 cm x 6 folios
Material: paper?
Condition:
Scripts: Devanagari
Languages: Sanskrit
Subjects: Karmakāṇḍa (vaidika, āgamika, tāntrika etc.)
Date:
Acc No.: NAK 1/1378
Remarks:
Reel No. A 468-3 Inventory No. 63210
Title Sarvāparādhaśamanavrata
Remarks assigned to the Vrataratnākara from Viṣṇudharmottarapurāṇa
Author Divākara Dīkṣita
Subject Karmakāṇḍa
Language Sanskrit
Reference Pāpaśamanākhya vratam; SSp, p. 84a, no. 3170
Manuscript Details
Script Devanagari
Material paper
State complete
Size 15.0 x 11.5 cm
Folios 6
Lines per Folio 11
Foliation figures in upper-left and lower right-hand margin of the verso, word rāma appears above the left foliation
Place of Deposit NAK
Accession No. 1/1378
Manuscript Features
Excerpts
«Begining:»
śrīgurucaraṇakamalebhyo namaḥ ||
oṃ namo bhagavate vāsudevāya ||
athāparādhaśataśāmakaṃ sarvāparādhaśamanavrataṃ liṣyate ||
śrīkṛṣṇa uvāca ||
anāśramitvānāgnikatā yajñahīnatvamukhyakaiḥ ||<ref name="ftn1">Unmetrical</ref>
gurudārāgamāṃstaistair(!) aparādhaiḥ śataṃ mitaiḥ || 1 ||
muktyarthaṃ vratam etaddhi satyeśasya haris tv idaṃ ||
satyeśaḥ pañcavaktras tu kaṣmyā saha jagatpatiḥ || 2 ||
vāsudevas tataḥ pūrve nṛsiṃho dakṣiṇe tathā ||
kapilaḥ paṃcam āsye tu varāhaś cottare sthitaḥ || 3 || (fol. 1v1–10, 2r1)
End
saṃvatsare tataḥ pūrṇe kuryād udyāpanaṃ budhaḥ ||
pūrvavad pūjayed devaṃ bahusaṃbhāravistaraiḥ || 30 ||
anujñāṃ prārthayed viprān pāpadhvaṃso mamāstu vai ||
pāpasya dhvaṃsanaṃ tebhya bhavediti vadet dvihjaḥ || 31 || (fol. 6r1–5)
Colophon
iti śrīvrataratnākare divākaradi(!)īkṣitakṛte viṣṇudharmottarokata pāpaśamanākhya vrataṃ saṃpūrṇaṃ śubham bhavatu sarveṣāṃ (fol. 6r6–8)
Microfilm Details
Reel No. A 468/3
Date of Filming 02-01-1973
Exposures 9
Used Copy Kathmandu
Type of Film positive
Catalogued by MS/RA
Date 11-05-2009
Bibliography
<references/>