A 468-3 Sarvāparādhaśamanavrata

Template:JustImported Template:NR

Manuscript culture infobox

Filmed in: A 468/3
Title: Sarvāparādhaśamanavrata
Dimensions: 15 x 11.5 cm x 6 folios
Material: paper?
Condition:
Scripts: Devanagari
Languages: Sanskrit
Subjects: Karmakāṇḍa (vaidika, āgamika, tāntrika etc.)
Date:
Acc No.: NAK 1/1378
Remarks:


Reel No. A 468-3 Inventory No. 63210

Title Sarvāparādhaśamanavrata

Remarks assigned to the Vrataratnākara from Viṣṇudharmottarapurāṇa

Author Divākara Dīkṣita

Subject Karmakāṇḍa

Language Sanskrit

Reference Pāpaśamanākhya vratam; SSp, p. 84a, no. 3170

Manuscript Details

Script Devanagari

Material paper

State complete

Size 15.0 x 11.5 cm

Folios 6

Lines per Folio 11

Foliation figures in upper-left and lower right-hand margin of the verso, word rāma appears above the left foliation

Place of Deposit NAK

Accession No. 1/1378

Manuscript Features

Excerpts

«Begining:»

śrīgurucaraṇakamalebhyo namaḥ ||

oṃ namo bhagavate vāsudevāya ||

athāparādhaśataśāmakaṃ sarvāparādhaśamanavrataṃ liṣyate ||

śrīkṛṣṇa uvāca ||

anāśramitvānāgnikatā yajñahīnatvamukhyakaiḥ ||<ref name="ftn1">Unmetrical</ref>

gurudārāgamāṃstaistair(!) aparādhaiḥ śataṃ mitaiḥ || 1 ||

muktyarthaṃ vratam etaddhi satyeśasya haris tv idaṃ ||

satyeśaḥ pañcavaktras tu kaṣmyā saha jagatpatiḥ || 2 ||

vāsudevas tataḥ pūrve nṛsiṃho dakṣiṇe tathā ||

kapilaḥ paṃcam āsye tu varāhaś cottare sthitaḥ || 3 || (fol. 1v1–10, 2r1)

End

saṃvatsare tataḥ pūrṇe kuryād udyāpanaṃ budhaḥ ||

pūrvavad pūjayed devaṃ bahusaṃbhāravistaraiḥ || 30 ||

anujñāṃ prārthayed viprān pāpadhvaṃso mamāstu vai ||

pāpasya dhvaṃsanaṃ tebhya bhavediti vadet dvihjaḥ || 31 || (fol. 6r1–5)

Colophon

iti śrīvrataratnākare divākaradi(!)īkṣitakṛte viṣṇudharmottarokata pāpaśamanākhya vrataṃ saṃpūrṇaṃ śubham bhavatu sarveṣāṃ (fol. 6r6–8)

Microfilm Details

Reel No. A 468/3

Date of Filming 02-01-1973

Exposures 9

Used Copy Kathmandu

Type of Film positive

Catalogued by MS/RA

Date 11-05-2009

Bibliography


<references/>